Nyāyabindu prakaraṇakārikā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

न्यायबिन्दु प्रकरणकारिका

nyāyabindu prakaraṇakārikā

Sūtrapāṭhaḥ



1 prathamaḥ pratyakṣaparicchedaḥ



1 samyagjñānapūrvikā sarvapuruṣārthasiddhiriti tadvayutpādayate |

2 dvividhaṃ samyagjñānam |

3 pratyakṣam, anumānaṃ ceti |

4 tatra pratyakṣaṃ kalpanāpoḍhamabhrāntam |

5 abhilāpasaṃsargayogyapratibhāsapratītiḥ kalpanā

6 tayā rahitaṃ timirāśubhramaṇanauyānasambhramādyanāhitavibhramaṃ jñānaṃ pratyakṣam |

7 taccaturvidham |

8 indriyajñānam | (1)

9 svaviṣayānantaraviṣayasahakāriṇendriyajñānena samanantarapratyayena janitaṃ tanmanovijñānam | (2)

10 sarvacittacaittānāmātmasaṃvedanam | (3)

11 bhūtārthabhāvanāprakarṣaparyantajaṃ yogijñānaṃ ceti |(4)

12 tasya viṣayaḥ svalakṣaṇam |

13 yasyārthasya sannidhānāsannidhānābhyāṃ jñānapratibhāsabhedastatsvalakṣaṇam |

14 tadeva paramārthasat |

15 arthakriyāsāmarthyalakṣaṇatvād vastunaḥ |

16 anyat sāmānyalakṣaṇam

17 so'numānasya viṣayaḥ |

18 atdeva ca pratyakṣaṃ jñānaṃ pramāṇaphalam |

19 arthapratītirūpatvāt |

20 arthasārūpyamasya pramāṇam |

21 tadvaśādarthapratītisiddhareti |

iti prathamaḥ pratyakṣaparicchedaḥ ||



dvitīyaḥ svārthānumānaparicchedaḥ



1 anumānaṃ dvidhā |

2 svārtha parārtha ca |

3 tatra svārtha trirūpālliṅgād yadanumeye jñānaṃ tadanumānam |

4 pramāṇalakṣaṇavyavasthā'trāpi pūrvavat |

5 trairūpyaṃ punarliṅgasyānumeye sattvameva, sapakṣa eva sattvam, asapakṣe cāsattvameva niścitam |

6 anumeyo'tra jijñāsitaviśeṣo dharmī |

7 sādhyadharmasāmānyena samāno'rthaḥ sapakṣa |

8 na sapakṣo'sapakṣaḥ |

9 tato'nyastadviruddhastadabhāvaśceti

10 trirūpāṇi ca trīṇyeva liṅgāni |

11 anupalabdhiḥ svabhāvaḥ kārya ceti |

12 tatrānupalabdhiryathā- na pradeśaviśeṣe kvacid ghaṭaḥ, upalabdhikṣaṇaprāptasyānupalabdheriti |

13 upalabdhilakṣaṇaprāptirūpalambhapratyayāntarasākalyaṃ svabhāvaviśeṣaśca |

14 yaḥ svabhāvaḥ satsvanyeṣūṣalambhapratyayeṣu san pratyakṣa eva bhavati, sa svabhāvaviśeṣaḥ |

15 svabhāvaḥ svasattāmātraprabhāvini sādhyadharme hetuḥ |

16 yathā- vṛkṣo'yaṃ śiśapātvāditi |

17 kārya yathā- bahniratra dhūmāditi |

18 atra dvau vastusādhanau | ekaḥ pratiṣedhahetuḥ |

19 svabhāvapratibandhe hi satyartho'rtha gamayet |

20 tadapratibaddhasya tadavyabhicāraniyamābhāvāt |

21 sa ca pratibandhaḥ sādhye'rthe liṅgasya |

22 vastutastādātmyāt tadutpatteśca |

23 atatsvabhāvasyātadutpatteśca tatrāpratibaddhasvabhāvatvāt |

24 te ca tādātmyatadutpattī svabhāvakāryayoreveti tābhyāmeva vastusiddhiḥ |

25 pratiṣedhasiddhirapi yathoktāyā evānupalabdheḥ |

26 sati vastuni tasyā asambhavāt |

27 anyathā cānupalabdhilakṣaṇaprāpteṣu deśakālasvabhāvaviprakṛṣṭeṣvartheṣvātmapratyakṣanivṛtterabhavaniścayābhāvāt |

28 amūḍhasmṛtisaṃskārasyātītasya vartamānasya ca pratipattṛpratyakṣasya nivṛttirabhāvavyavahāraprasādhanī |

29 tasyā evābhāvaniścayāt |

30 sā ca prayogabhedādekādaśaprakārā |

31 svabhāvānupalabdhiryathā- nātra dhūma upalabdhilakṣaṇaprāptasyānupalabdheriti |(1)

32 kāryānupalabdhiryathā- nātrāpratibaddhasāmarthyāni dhūmakāraṇāni santi, dhūmābhāvāditi|(2)

33 vyāpakānupalabdhiryathā-nātra śiśapā, vṛkṣābhāvāditi | (3)

34 svabhāvaviruddhopalabdhiryathā-nātra śītasparśo vahneriti | (4)

35 viruddhakāryopalabdhiryathā- nātra śītasparśo dhūmāditi | (5)

36 viruddhavyāptopalabdhiryathā- na dhruvabhāvī bhūtasyāpi bhāvasya vināśaḥ, hetvantarāpekṣaṇāditi | (6)

37 kāryaviruddhopalabdhiryathā- nehāpratilbaddhasāmarthyāni śītakāraṇāni santi, vahneriti | (7)

38 vyāpakaviruddhopalabdhiryathā- nātra tuṣāraspaśo vahneriti | (8)

39 kāraṇānupalabdhiryathā- nātra dhūmo vahnyabhāvāditi | (9)

40 kāraṇaviruddhopalabdhiryathā- nāsya romaharṣādiviśeṣāḥ, sannihitadahanaviśeṣatvāditi | (10)

41 kāraṇaviruddhakāyapilabdhiryathā- na romaharṣādiviśeṣayuktapuruṣāvānayaṃ pradeśaḥ, dhūmāditi | (11)

42 ime sarve kāryānupalabdhyādayo daśānupalabdhiprayogāḥ svabhāvānupalabdhau saṃgrahamupayānti |

43 pāramparyeṇārthāntaravidhipratiṣedhābhyāṃ prayogabhede'pi |

44 prayogadarśanābhyāsāt svayamapyevaṃ vyavacchedapratītirbhavati svārthe'pyanumāne'syāḥ prayoganirdeśaḥ |

45 sarvatra cāsyāmabhāvavyavahārasādhanyāmanupalabdhau yeṣāṃ svabhāvaviruddhadīnāmupalabdhyā kāraṇādīnāmanupalabdhyā ca pratiṣedha uktasteṣāmupalabdhilakṣaṇaprāptānāmevipalabdhiśca veditavyā |

46 anyeṣāṃ virodhakāryakāraṇabhāvāsiddheḥ |

47 viprakṛṣṭaviṣayā punaranupalabdhiḥ pratyakṣānumānanivṛttilakṣaṇā saṃśayahetuḥ |

48 pramāṇanivṛttāvapyarthābhāvāsiddheriti |



iti dvitīyaḥ svārthānumānaparicchedaḥ ||



tṛtīyaḥ parārthānumānaparicchedaḥ



1 trirūpaliṅgākhyānaṃ parārthamanumānam | 2 kāraṇe kāryopacārāt | 3 tad dvividham | 4 prayogabhedāt | 5 sādhamyavadvaidhamyavacca | 6 nānāyorarthataḥ kaścid bhedaḥ | 7 anyatra prayogabhedāt | 8 tatra sādharmyavatprayogaḥ- yadupalabdhilakṣaṇaprāptaṃ sannopalabhyate so'sad vyavahāraviṣayaḥ siddhaḥ | yathā- anyo dṛṣṭaḥ kaścid śaśaviṣāṇādiḥ | nopalabhyate ca kvacit pradeśaviśeṣe upalabdhilakṣaṇaprāpo ghaṭa ityanupalabdhiprayogaḥ |

9 tathā svabhāvahetoḥ prayogaḥ- yat sat tat sarvamanityam, yathā ghaṭādiriti śuddhasya svabhāvahetoḥ prayogaḥ |

10 yadutpattimat tadanityamiti svabhāvabhūtadharmabhedena svabhāvasya prayogaḥ |

11 yat kṛtakaṃ tadanityamityupādhibhedena |

12 apekṣitaparavyāpāro hi bhāvaḥ svabhāvaniṣpattau kṛtaka iti |

13 evaṃ prayatnāntarīyaka-pratyayabhedabheditvādayo'pi draṣṭavyāḥ |

14 sannutpattimān kṛtako vā śabda iti pakṣadharmopadarśanam |

15 sarva ete sādhanadharmā yathāsvaṃ pramāṇaiḥ siddhasādhanadharmamātrānubandhe eva sādhyadharme'vagantavyāḥ |

16 tasyaiva tatsvabhāvatvāt |

17 svabhāvasya ca hetutvāt |

18 vastutastayostādātmyam |

19 tanniṣpattāvaniṣpannasya tatsvabhāvatvābhāvāt |

20 vyabhicārasambhavācca |

21 kāryahetoḥ prayogaḥ - yatra dhūmastatrāgniḥ | yathā mahānasādau | asti ceha dhūma iti |

22 ihāpi siddhe eva kāryakāraṇabhāve kāraṇe sādhye kāryaheturvaktavyaḥ |

23 vaidharmyavataḥ prayogaḥ- yat sadupalabdhilakṣaṇaprāptaṃ tadupalabhyata eva | yathā nīlādiviśeṣaḥ | na caivamihopalabdhilakṣaṇaprāptasya sata upalabdhirghaṭasyetyanupalabdhiprayogaḥ |

24 asatyanityatve, nāsti sattvamutpattimattvaṃ kṛtakatvaṃ vā | saṃśca śabda utpattimān kṛtako veti svabhāvahetoḥ prayogaḥ |

25 asatyagnau na bhavatyeva dhūmaḥ | atra cāsti dhūma iti kāryahetoḥ prayogaḥ |

26 sādharmyeṇāpi hi prayoge'rthād vaidharmyagatiriti |

27 asati tasmin sādhyena hetoranvayābhāvāt |

28 tathā vaidharmyeṇāpyanvayagatiḥ |

29 asati tasmin sādhyābhāve hetvabhāvasyāsiddheḥ |

30 nahi svabhāvapratibandhe'satyekasya nivṛttāvaparasya niyamena nivṛttiḥ |

31 sa ca dviprakāraḥ- sarvasya tādātmyalakṣaṇastadutpatilakṣaṇaścetyuktam |

32 tena hi nivṛtti kathayatā pratibandho darśanīyaḥ | tasmāt nivṛttivacanamākṣiptapratibandhopadarśanameva bhavati | yacca pratibandhopadarśanaṃ tadevānvayavacanamityekenāpi vākyenānvayamukhena vyatirekamukhena vā prayuktena sapakṣāsapakṣayorliṅgasya sadasattvakhyāpanaṃ kṛtaṃ bhavatīti nāvaśayaṃ vākyadvayaprayogaḥ |

33 anupalabdhāvapi - yat sad upalabdhilakṣaṇaprāptaṃtadupalabhyata evetyukte, anupalabhyamānaṃ tādṛśamasaditi pratīreranvayasiddhiḥ |

34 dvayorapyanayoḥ prayogayornāvaśyaṃ pakṣanirdeśaḥ |

35 yasmāt sādharmyavatprayoge'pi yadupalabdhilakṣaṇaprāptaṃ sannopalabhyate, so'sadvayavahāraviṣayaḥ | nopalabhyate cātropalabdhilakṣaṇaprāpto ghaṭa ityukte sāmarthyādeva neha ghaṭa iti bhavati |

36 tathā vaidharmyavatprayoge'pi- yaḥ sad vyavahāraviṣaya upalabdhilakṣaṇaprāptaḥ sa upalabhyata eva | na tathā'tra tādṛśo ghaṭa upalabhyate- ityukte sāmarthyādeva neha sadvayavahāraviṣaya iti bhavati |

37 kīdṛśaḥ punaḥ pakṣa iti nirdeśyaḥ?

38 svarūpeṇaiva svayamiṣṭo'nirākṛtaḥ pakṣa iti |

39 svarūpeṇeti sādhyatveneṣṭaḥ |

40 svarūpeṇaiveti sādhyatvenaiveṣṭo na sādhanatvenāpi |

41 yathā śabdasyānityatve sādhye cākṣuṣatvaṃ hetuḥ, śabde'siddhatvāt sādhyaṃ bhavatīti na punastadiha sādhyatvenaiveṣṭam, sādhanatvenāpyabhidhānāt |

42 svayamiti vādinā | 43 yastadā sādhanamāha |

44 etena yadyapi kvacicchāstre sthitaḥ sādhanamāha, tacchāstrakāreṇa tasmin dharmiṇyanekadharmābhyupagame'pi yastadā tena vādinā dharmaḥ svayaṃ sādhayitu miṣṭaḥ sa eva sādhyo netara ityuktaṃ bhavati |

45 iṣṭa iti yatrārthe vivādena sādhanamupanyastaṃ tasya siddhimicchatā so'nukto'pi vacanena sādhyo bhavati |

46 tadadhikaraṇatvād vivādasya |

47 yathā parārthāścakṣurādayaḥ saṅghātatvācchayanāsanādyaṅgavaditi | atrātmārthā ityanuktāvapyātmārthataiva sādhyā | tena noktamātrameva sādhyam- ityuktaṃ bhavati |

48 anirākṛta iti- etallakṣaṇayoge'pi yaḥ sādhayitumiṣṭo'pyarthaḥ pratyakṣānumānapratītisvavacanairnirākriyate, na sa pakṣa iti pradarśanārtham |

49 tatra pratyakṣanirākṛto yathā- aśrāvaṇaḥ śabda iti | (1)

50 anumānanirākṛto yathā- nityaḥ śabda iti | (2)

51 pratītinirākṛto yathā - acandraḥ śaśīti | (3)

52 svavacananirākṛto yathā- nānumānaṃ pramāṇamiti | (4)

53 iti catvāraḥ pakṣābhāsa nirākṛtā bhavanti |

54 evaṃ siddhasya asiddhasyāpi sādhanatvenābhimatasya, svayaṃ vādinā tadā sādhayitumaniṣṭasya, uktamātrasya, nirākṛtasya ca viparyeṇa sādhya iti | tenaiva svarūpeṇābhimato vādina iṣṭo'nirākṛtaḥ pakṣa iti pakṣalakṣaṇamanavadyaṃ darśitaṃ bhavati |

55 trirūpaliṅgākhyānaṃ parārthānumānamityuktam | tatra trayāṇāṃ rūpāṇāmekasyāpi rūpasyānukto sādhanābhāsaḥ |

56 uktāvapyasiddhau sandehe vā pratipādyapratipādakayo |

57 ekasya rūpasya dharmisambandhasyāsiddho sandehe vā'siddho hetvābhāsaḥ |

58 yathā - ' anityaḥ śabdaḥ' iti sādhye cākṣuṣatvamubhayāsiddham |

59 'cetanāstaravaḥ' iti sādhye sarvatvagapaharaṇe maraṇaṃ prativādyasiddham, vijñānendriyāyurnirodhalakṣaṇasya maraṇasyānenābhyupagamāt, tasya ca taruṣvasambhavāt |

60 ' acetanāḥ sukhādaya' iti sādhye utpattimattvam, anityatvaṃ va sāṃkhyasya svayaṃ vādino'siddham |

61 tathā svayaṃ tadāśrayaṇasya vā sandehe'siddhiḥ |

62 yathā vāṣpādibhāvena sandihyamāno bhūtasaṅghāto'gnisiddhāvupadiśyamānaḥ sandigdhāsiddhaḥ |

63 yatheha nikuñje mayūraḥ kekāyitāditi |

64 tadāpātadeśabhrame |

65 dharmyasiddhāvapyasiddhaḥ- yathā sarvagata ātmeti sādhye sarvatropalabhyamānaguṇatvam |

66 tathaikasya rūpasyāsapakṣe'sattvasyasiddhāvanaikāntiko hetvābhāsaḥ |

67 yathā śabdasyānityatvādike dharme sādhye prameyatvādiko dharmaḥ sapakṣavipakṣayoḥ sarvatraikadeśe vā vartamānaḥ |

68 tathā- asyaiva rūpasya sandehe'pyanaikāntika eva |

69 yathā'sarvajñaḥ kaścidvivakṣitaḥ puruṣo rājādimān veti sādhye vaktṛtvādiko dharmaḥ sandigdhavipakṣavyāvṛttikaḥ |

70 ' sarvajño vaktā nopalabhyate' ityevamprakārasyānupalambhasyādṛśyātmaviṣayatvena sandehahetutvāt | tato'sarvajñaviparyād vaktṛtvādervyāvṛttiḥ sandigdhā |

71 vaktṛtvasarvajñatvayorvirodhābhāvācca yaḥ sarvajñaḥ sa vaktā na bhavatītyadarśane'pi vyatireko na sidhyanti, sandehāt |

72 dvividho hi padārthānāṃ virodha |

73 avikalakāraṇasya bhavato'nyabhāve'bhāvād virodhagatiḥ

74 śītoṣṇasparśavat |

75 parasparaparihārasthitalakṣaṇatayā vā bhāvābhāvavat |

76 sa ca dvividho'pi virodho vaktṛtvasarvajñatvayorna sambhavati |

77 na cāviruddhavidheranupalabdhāvapyabhāvagatiḥ |

78 rāgādīnāṃ vacanādeśca kāryakāraṇabhāvāsiddheḥ |

79 arthāntarasya cākāraṇasya nivṛttau na vacanādernivṛttiḥ |

80 iti sandigdhavyatireko'naikāntiko vacanādiḥ |

81 dvayo rūpayorviparyayasiddhau viruddhaḥ |

82 kayordvayoḥ ?

83 sapakṣe sattvasya, asapakṣe cāsattvasya | yathā kṛtatvaṃ prayatnānantarīya katvaṃ ca nityatve sādhye viruddho hetvābhāsaḥ |

84 anayoḥ sapakṣe'sattvam, asapakṣe ca sattvamiti viparyayasiddhiḥ |

85 etau ca sādhyaviparyayasādhanād viruddhau |

86 nanu ca tṛtīyo'pīṣṭavighātakṛd viruddhaḥ |

87 yathā parārthāścakṣurādayaḥ saṅghātatvāccayanāsanādyaṅgavaditi |

88 tadiṣṭāsaṃhatapārārthyaviparyayasādhanād viruddhaḥ |

89 sa iha kasmānnoktaḥ?

90 anayorevāntarbhāvāt |

91 nahyayamābhyāṃ sādhyāviparyayasādhanatvena bhidyate |

92 nahīṣṭoktayoḥ sādhyatvena kaścidviśeṣa iti |

93 dvayo rūpayorekasyāsiddhāvaparasya ca sandehe'naikāntika |

94 yathā vītarāgaḥ kaścit sarvajño vā, vaktṛtvāditi | vyatireko'trāsiddhaḥ | sandigdho'nvayaḥ |

95 sarvajñavītarāgayorviprakarṣād vacanādestatra sattvamasattvaṃ vā sandigdham

96 anayoreva dvayo rūpayoḥ sandehe'naikāntikaḥ |

97 yathā sātmakaṃ jīvaccharīraṃ prāṇādimattvāditi |

98 na hi sātmakanirātmakābhyāmanyo rāśirasti yatrāyaṃ prāṇādirvarteta |

99 ātmano vṛttivyavacchedābhyāṃ sarvasaṃgrahāt |

100 nāpyanayorekatra vṛttiniścayaḥ |

101 sātmakatvenā'nātmakatvena vā prasiddhe prāṇāderasiddheḥ |

102 tasmājjīvaccharīrasambandhī prāṇādiḥ sātmakādanātmakācca sarvasmād vyāvṛttatvenāsiddhestābhyāṃ na vyatiricyate |

103 na tatrānveti |

104 ekātmanyapyasiddheḥ |

105 nāpi sātmakādanātmakācca tasyānvayavyatirekayorabhāvaniścayaḥ |

106 ekābhāvaniścayasyāparabhāvaniścayanāntarīyakatvāt |

107 anvayavyatirekayoranyonyavyavachedarūpatvāt, tata evānvayavyatirekayoḥ sandehādanaikāntikaḥ |

108 sādhyetarayorato niścayābhāvāt |

109 evameṣāṃ trayāṇāṃ rūpāṇāmekaikasya dvayordvayorvā rupayorasiddhau sandehe vā yathāyogamasiddhaviruddhānaikāntikāstrayo hetvābhāsāḥ |

110 viruddhāvyabhicāryapi saṃśayaheturuktaḥ | sa iha kasmānnoktaḥ?

111 anumānaviṣaye'sambhavāt |

112 na hi sambhavo'sti kāryasvasvabhāvayoruktalakṣaṇayoranupalambhasya ca viruddhatāyāḥ |

113 na cānyo'vyabhicārī |

114 tasmādavastudarśanabalapravṛttamāgamaśrayamanumānamāśritva tadarthavicāreṣu viruddhāvyabhicārī sādhanadoṣa uktaḥ |

115 śāstrakārāṇāmartheṣu bhrāntyā viparītasvabhāvopasaṃhārasambhavāt |

116 na hyasya sambhavo yathāvasthitavastusthitiṣvātmakāryānupalambheṣu |

117 tatrodāharaṇam- yat sarvadeśasthitaiḥ svasambandhibhiryugapadabhisambadhyate tat sarvagatam | yathā''kāśam | abhisambadhyate ca sarvadeśāvasthitaiḥ svasambandhibhiryugapat sāmānyamiti |

118 tatsambandhisvabhāvamātrānubandhinī taddeśasannihitasvabhāvatā |

119 na hi yo yatra nāsti sa taddeśamātmanā vyāpnotīti svabhāvahetuprayogaḥ |

120 dvitīyo'pi prayogaḥ- yadupalabdhilakṣaṇaprāptaṃ sannopalabhyate na tat tatrāsti | tadyathā- kvacidavidyamānā ghaṭaḥ | nopalabhyate copalabdhilakṣaṇaprāptaṃ sāmānyaṃ vyaktyantarāleṣviti | ayamanupalambhaḥ svabhāvaśca parasparaviruddhārthasādhanādekatra saṃśayaṃ janayataḥ |

121 trirūpo heturuktaḥ | tāvatā nārthapratītiriti napṛthagdṛṣṭānto nāma sādhanāvayava kaścit | tena nāsya lakṣaṇaṃ pṛthagucyateḥ gatārthatvāt |

122 hetoḥ sapakṣaḥ eva sattvamasapakṣācca sarvato vyāvṛtto rūpamuktamabhadena | punarviśeṣeṇa kāryasvabhāvayoruktalakṣaṇayorjanmatanmātranubandho daśanīyāvuktau | tacca darśayatā- yatra dhūmastatrāgniḥ, asatyagnau na kvacid dhūmā yathā mahānasetarayoḥ | yatra kṛtakatvaṃ tatrānityatvam, anityatvābhāve kṛtakatvāsambhavo yathā ghaṭākāśayoriti darśanīyam | na hyanyathā sapakṣavipakṣayāḥ sadasattve yathoktaprakāre śakye daśayitum | tatkāryatāniyamaḥ kāryaliṅgasya, svabhāvaliṅgasya ca svabhāvena vyāptiḥ | asmiścārthe darśite darśita eva dṛṣṭāntā bhavatiḥ, etāvanmātrarūpatvān tasyeti |

123 etenaiva dṛṣṭāntadoṣā api nirastā bhavanti |

124 yathā nityaḥ śabdo'mūrtatvāt, karmavat paramāṇuvad ghaṭavaditi | ete dṛṣṭāntābhāsāḥ sādhyasādhanadharmobhayāvikalāḥ |

125 tathā sandigdhasādhyadharmādayaśca | yathā- rāgādimānayaṃ vacanād rathyāpuruṣavat | maraṇadharmāyaṃ puruṣo rāgādimattvād rathyāpuruṣavat | asarvajño'yaṃ(puruṣo) rāgādimattvād rathyāpuruṣavaditi |

126 tathā'nanvayo'pradarśitānvayaśca | yathā- yo vaktā sa rāgādimān, iṣṭapuruṣavat | anityaḥ śabdaḥ kṛtakatvād ghaṭavaditi |

127 tathā viparītānvayaḥ- yadanityaṃ tat kṛtakamiti |

128 sādharmyeṇa dṛṣṭāntadoṣāḥ |

129 vaidharmyeṇāpi- paramāṇuvat karmavad ākāśavaditi sādhyādyavyatirekiṇaḥ |

130 tathā sandigdhasādhyavyatirekādayaḥ | yathā- asarvajñāḥ kapilādayo'nāptā vā avidyamānasarvajñatā''ptatāliṅgabhutapramāṇātiśayaśāsanatvāditi | atra vaidharmyodāharaṇam- yaḥ sarvajña āpto vā sa jyotirjñānādikamu padiṣṭavān | yathā-ṛṣabhavardhamānādiriti | tatrāsarvajñatānāptatayoḥ sādhyadharmayoḥ sandigdho vyatirekaḥ |

131 sandigdhasādhanavatireko yathā- na trayividā brāhmaṇe grāhyavacana kaścid vivikṣitaḥ puruṣo rāgādimattvāditi | atra vedharmyodāharaṇam- ye grāhyavacanā na te rāgādimantaḥ, tadyathā gautamādayo dharmaśāstrāṇāṃ praṇetāra iti | gautamādibhyo rāgādimattvasya sādhanadharmasya vyāvṛttiḥ sandigdhā |

132 sandigdhobhayavyatireko yathā- avitarāgāḥ kapilādayaḥ, parigrahāgrahayogāditi | atra vaidharmyaṇodāharanam- yo vītarāgo na tasya parigrahāgraha, yatharṣabhāderiti | ṛṣabhāderavītarāgatvaparigrahāgrahayogayoḥ sādhyasādhanadharmayoḥ sandigdho vyatiraikaḥ |

133 avyatireko yathā- avītarāgo'yaṃ vaktṛtvāt | vaidharmyeṇodāharaṇam - yatrāvītarāgatvaṃ nāsti, na sa vaktā | yathā - upalakhaṇḍa iti | yadyapyupalakhaṇḍādubhayaṃ vyāvṛtta tathāpi sarvo vītarāgo na vakteti vyāptyā vyatiraikāsiddheravyatirakaḥ |

134 apradarśitavyatireko yathā- anityaḥ śabdaḥ kṛtakatvādākāśavaditi vaidharmyeṇa |

135 viparītavyatireko yathā- yadakṛtaka tannityaṃ bhavatīti

136 na hyebhirdṛṣṭāntābhāsairhetoḥ sāmānyalakṣaṇaṃ sapakṣa eva sattvaṃ vipakṣo ca sarvatrāsattvameva niścayena śakyaṃ darśayituṃ viśeṣalakṣaṇaṃ vā | tadarthāpattyaiṣāṃ nirāso draṣṭavyaḥ |

137 dūṣaṇā nyūnatādyuktiḥ |

138 ye pūrvaṃ nyūnatādayaḥ sādhanadoṣā uktāsteṣāmudbhāvanaṃ dūṣaṇam | tena pareṣṭārthasiddhipratibandhāt |

139 dūṣaṇābhāsāstu jātayaḥ |

140 abhūtadoṣodbhāvanāni jātyuttaraṇīti |



iti tṛtīaḥ parārthānumānaparicchedaḥ ||



nyāyabinduprakaraṇaṃ samāptam